Declension table of ?parṇalībhūta

Deva

NeuterSingularDualPlural
Nominativeparṇalībhūtam parṇalībhūte parṇalībhūtāni
Vocativeparṇalībhūta parṇalībhūte parṇalībhūtāni
Accusativeparṇalībhūtam parṇalībhūte parṇalībhūtāni
Instrumentalparṇalībhūtena parṇalībhūtābhyām parṇalībhūtaiḥ
Dativeparṇalībhūtāya parṇalībhūtābhyām parṇalībhūtebhyaḥ
Ablativeparṇalībhūtāt parṇalībhūtābhyām parṇalībhūtebhyaḥ
Genitiveparṇalībhūtasya parṇalībhūtayoḥ parṇalībhūtānām
Locativeparṇalībhūte parṇalībhūtayoḥ parṇalībhūteṣu

Compound parṇalībhūta -

Adverb -parṇalībhūtam -parṇalībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria