Declension table of ?parṇakuṭī

Deva

FeminineSingularDualPlural
Nominativeparṇakuṭī parṇakuṭyau parṇakuṭyaḥ
Vocativeparṇakuṭi parṇakuṭyau parṇakuṭyaḥ
Accusativeparṇakuṭīm parṇakuṭyau parṇakuṭīḥ
Instrumentalparṇakuṭyā parṇakuṭībhyām parṇakuṭībhiḥ
Dativeparṇakuṭyai parṇakuṭībhyām parṇakuṭībhyaḥ
Ablativeparṇakuṭyāḥ parṇakuṭībhyām parṇakuṭībhyaḥ
Genitiveparṇakuṭyāḥ parṇakuṭyoḥ parṇakuṭīnām
Locativeparṇakuṭyām parṇakuṭyoḥ parṇakuṭīṣu

Compound parṇakuṭi - parṇakuṭī -

Adverb -parṇakuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria