Declension table of ?parṇakaṣāyaniṣpakvā

Deva

FeminineSingularDualPlural
Nominativeparṇakaṣāyaniṣpakvā parṇakaṣāyaniṣpakve parṇakaṣāyaniṣpakvāḥ
Vocativeparṇakaṣāyaniṣpakve parṇakaṣāyaniṣpakve parṇakaṣāyaniṣpakvāḥ
Accusativeparṇakaṣāyaniṣpakvām parṇakaṣāyaniṣpakve parṇakaṣāyaniṣpakvāḥ
Instrumentalparṇakaṣāyaniṣpakvayā parṇakaṣāyaniṣpakvābhyām parṇakaṣāyaniṣpakvābhiḥ
Dativeparṇakaṣāyaniṣpakvāyai parṇakaṣāyaniṣpakvābhyām parṇakaṣāyaniṣpakvābhyaḥ
Ablativeparṇakaṣāyaniṣpakvāyāḥ parṇakaṣāyaniṣpakvābhyām parṇakaṣāyaniṣpakvābhyaḥ
Genitiveparṇakaṣāyaniṣpakvāyāḥ parṇakaṣāyaniṣpakvayoḥ parṇakaṣāyaniṣpakvāṇām
Locativeparṇakaṣāyaniṣpakvāyām parṇakaṣāyaniṣpakvayoḥ parṇakaṣāyaniṣpakvāsu

Adverb -parṇakaṣāyaniṣpakvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria