Declension table of ?parṇadatta

Deva

MasculineSingularDualPlural
Nominativeparṇadattaḥ parṇadattau parṇadattāḥ
Vocativeparṇadatta parṇadattau parṇadattāḥ
Accusativeparṇadattam parṇadattau parṇadattān
Instrumentalparṇadattena parṇadattābhyām parṇadattaiḥ parṇadattebhiḥ
Dativeparṇadattāya parṇadattābhyām parṇadattebhyaḥ
Ablativeparṇadattāt parṇadattābhyām parṇadattebhyaḥ
Genitiveparṇadattasya parṇadattayoḥ parṇadattānām
Locativeparṇadatte parṇadattayoḥ parṇadatteṣu

Compound parṇadatta -

Adverb -parṇadattam -parṇadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria