Declension table of ?parṇacīrapaṭā

Deva

FeminineSingularDualPlural
Nominativeparṇacīrapaṭā parṇacīrapaṭe parṇacīrapaṭāḥ
Vocativeparṇacīrapaṭe parṇacīrapaṭe parṇacīrapaṭāḥ
Accusativeparṇacīrapaṭām parṇacīrapaṭe parṇacīrapaṭāḥ
Instrumentalparṇacīrapaṭayā parṇacīrapaṭābhyām parṇacīrapaṭābhiḥ
Dativeparṇacīrapaṭāyai parṇacīrapaṭābhyām parṇacīrapaṭābhyaḥ
Ablativeparṇacīrapaṭāyāḥ parṇacīrapaṭābhyām parṇacīrapaṭābhyaḥ
Genitiveparṇacīrapaṭāyāḥ parṇacīrapaṭayoḥ parṇacīrapaṭānām
Locativeparṇacīrapaṭāyām parṇacīrapaṭayoḥ parṇacīrapaṭāsu

Adverb -parṇacīrapaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria