Declension table of ?parṇabhojana

Deva

NeuterSingularDualPlural
Nominativeparṇabhojanam parṇabhojane parṇabhojanāni
Vocativeparṇabhojana parṇabhojane parṇabhojanāni
Accusativeparṇabhojanam parṇabhojane parṇabhojanāni
Instrumentalparṇabhojanena parṇabhojanābhyām parṇabhojanaiḥ
Dativeparṇabhojanāya parṇabhojanābhyām parṇabhojanebhyaḥ
Ablativeparṇabhojanāt parṇabhojanābhyām parṇabhojanebhyaḥ
Genitiveparṇabhojanasya parṇabhojanayoḥ parṇabhojanānām
Locativeparṇabhojane parṇabhojanayoḥ parṇabhojaneṣu

Compound parṇabhojana -

Adverb -parṇabhojanam -parṇabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria