Declension table of ?parṇabhakṣa

Deva

NeuterSingularDualPlural
Nominativeparṇabhakṣam parṇabhakṣe parṇabhakṣāṇi
Vocativeparṇabhakṣa parṇabhakṣe parṇabhakṣāṇi
Accusativeparṇabhakṣam parṇabhakṣe parṇabhakṣāṇi
Instrumentalparṇabhakṣeṇa parṇabhakṣābhyām parṇabhakṣaiḥ
Dativeparṇabhakṣāya parṇabhakṣābhyām parṇabhakṣebhyaḥ
Ablativeparṇabhakṣāt parṇabhakṣābhyām parṇabhakṣebhyaḥ
Genitiveparṇabhakṣasya parṇabhakṣayoḥ parṇabhakṣāṇām
Locativeparṇabhakṣe parṇabhakṣayoḥ parṇabhakṣeṣu

Compound parṇabhakṣa -

Adverb -parṇabhakṣam -parṇabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria