Declension table of ?parṇāśana

Deva

NeuterSingularDualPlural
Nominativeparṇāśanam parṇāśane parṇāśanāni
Vocativeparṇāśana parṇāśane parṇāśanāni
Accusativeparṇāśanam parṇāśane parṇāśanāni
Instrumentalparṇāśanena parṇāśanābhyām parṇāśanaiḥ
Dativeparṇāśanāya parṇāśanābhyām parṇāśanebhyaḥ
Ablativeparṇāśanāt parṇāśanābhyām parṇāśanebhyaḥ
Genitiveparṇāśanasya parṇāśanayoḥ parṇāśanānām
Locativeparṇāśane parṇāśanayoḥ parṇāśaneṣu

Compound parṇāśana -

Adverb -parṇāśanam -parṇāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria