Declension table of ?parṇāśana

Deva

MasculineSingularDualPlural
Nominativeparṇāśanaḥ parṇāśanau parṇāśanāḥ
Vocativeparṇāśana parṇāśanau parṇāśanāḥ
Accusativeparṇāśanam parṇāśanau parṇāśanān
Instrumentalparṇāśanena parṇāśanābhyām parṇāśanaiḥ parṇāśanebhiḥ
Dativeparṇāśanāya parṇāśanābhyām parṇāśanebhyaḥ
Ablativeparṇāśanāt parṇāśanābhyām parṇāśanebhyaḥ
Genitiveparṇāśanasya parṇāśanayoḥ parṇāśanānām
Locativeparṇāśane parṇāśanayoḥ parṇāśaneṣu

Compound parṇāśana -

Adverb -parṇāśanam -parṇāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria