Declension table of ?papṛkṣeṇyā

Deva

FeminineSingularDualPlural
Nominativepapṛkṣeṇyā papṛkṣeṇye papṛkṣeṇyāḥ
Vocativepapṛkṣeṇye papṛkṣeṇye papṛkṣeṇyāḥ
Accusativepapṛkṣeṇyām papṛkṣeṇye papṛkṣeṇyāḥ
Instrumentalpapṛkṣeṇyayā papṛkṣeṇyābhyām papṛkṣeṇyābhiḥ
Dativepapṛkṣeṇyāyai papṛkṣeṇyābhyām papṛkṣeṇyābhyaḥ
Ablativepapṛkṣeṇyāyāḥ papṛkṣeṇyābhyām papṛkṣeṇyābhyaḥ
Genitivepapṛkṣeṇyāyāḥ papṛkṣeṇyayoḥ papṛkṣeṇyānām
Locativepapṛkṣeṇyāyām papṛkṣeṇyayoḥ papṛkṣeṇyāsu

Adverb -papṛkṣeṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria