Declension table of ?papṛkṣeṇya

Deva

NeuterSingularDualPlural
Nominativepapṛkṣeṇyam papṛkṣeṇye papṛkṣeṇyāni
Vocativepapṛkṣeṇya papṛkṣeṇye papṛkṣeṇyāni
Accusativepapṛkṣeṇyam papṛkṣeṇye papṛkṣeṇyāni
Instrumentalpapṛkṣeṇyena papṛkṣeṇyābhyām papṛkṣeṇyaiḥ
Dativepapṛkṣeṇyāya papṛkṣeṇyābhyām papṛkṣeṇyebhyaḥ
Ablativepapṛkṣeṇyāt papṛkṣeṇyābhyām papṛkṣeṇyebhyaḥ
Genitivepapṛkṣeṇyasya papṛkṣeṇyayoḥ papṛkṣeṇyānām
Locativepapṛkṣeṇye papṛkṣeṇyayoḥ papṛkṣeṇyeṣu

Compound papṛkṣeṇya -

Adverb -papṛkṣeṇyam -papṛkṣeṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria