Declension table of ?papṛkṣeṇya

Deva

MasculineSingularDualPlural
Nominativepapṛkṣeṇyaḥ papṛkṣeṇyau papṛkṣeṇyāḥ
Vocativepapṛkṣeṇya papṛkṣeṇyau papṛkṣeṇyāḥ
Accusativepapṛkṣeṇyam papṛkṣeṇyau papṛkṣeṇyān
Instrumentalpapṛkṣeṇyena papṛkṣeṇyābhyām papṛkṣeṇyaiḥ papṛkṣeṇyebhiḥ
Dativepapṛkṣeṇyāya papṛkṣeṇyābhyām papṛkṣeṇyebhyaḥ
Ablativepapṛkṣeṇyāt papṛkṣeṇyābhyām papṛkṣeṇyebhyaḥ
Genitivepapṛkṣeṇyasya papṛkṣeṇyayoḥ papṛkṣeṇyānām
Locativepapṛkṣeṇye papṛkṣeṇyayoḥ papṛkṣeṇyeṣu

Compound papṛkṣeṇya -

Adverb -papṛkṣeṇyam -papṛkṣeṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria