Declension table of ?panniṣka

Deva

MasculineSingularDualPlural
Nominativepanniṣkaḥ panniṣkau panniṣkāḥ
Vocativepanniṣka panniṣkau panniṣkāḥ
Accusativepanniṣkam panniṣkau panniṣkān
Instrumentalpanniṣkeṇa panniṣkābhyām panniṣkaiḥ panniṣkebhiḥ
Dativepanniṣkāya panniṣkābhyām panniṣkebhyaḥ
Ablativepanniṣkāt panniṣkābhyām panniṣkebhyaḥ
Genitivepanniṣkasya panniṣkayoḥ panniṣkāṇām
Locativepanniṣke panniṣkayoḥ panniṣkeṣu

Compound panniṣka -

Adverb -panniṣkam -panniṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria