Declension table of ?pannejana

Deva

NeuterSingularDualPlural
Nominativepannejanam pannejane pannejanāni
Vocativepannejana pannejane pannejanāni
Accusativepannejanam pannejane pannejanāni
Instrumentalpannejanena pannejanābhyām pannejanaiḥ
Dativepannejanāya pannejanābhyām pannejanebhyaḥ
Ablativepannejanāt pannejanābhyām pannejanebhyaḥ
Genitivepannejanasya pannejanayoḥ pannejanānām
Locativepannejane pannejanayoḥ pannejaneṣu

Compound pannejana -

Adverb -pannejanam -pannejanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria