Declension table of ?pannageśvara

Deva

MasculineSingularDualPlural
Nominativepannageśvaraḥ pannageśvarau pannageśvarāḥ
Vocativepannageśvara pannageśvarau pannageśvarāḥ
Accusativepannageśvaram pannageśvarau pannageśvarān
Instrumentalpannageśvareṇa pannageśvarābhyām pannageśvaraiḥ pannageśvarebhiḥ
Dativepannageśvarāya pannageśvarābhyām pannageśvarebhyaḥ
Ablativepannageśvarāt pannageśvarābhyām pannageśvarebhyaḥ
Genitivepannageśvarasya pannageśvarayoḥ pannageśvarāṇām
Locativepannageśvare pannageśvarayoḥ pannageśvareṣu

Compound pannageśvara -

Adverb -pannageśvaram -pannageśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria