Declension table of ?pannagendra

Deva

MasculineSingularDualPlural
Nominativepannagendraḥ pannagendrau pannagendrāḥ
Vocativepannagendra pannagendrau pannagendrāḥ
Accusativepannagendram pannagendrau pannagendrān
Instrumentalpannagendreṇa pannagendrābhyām pannagendraiḥ pannagendrebhiḥ
Dativepannagendrāya pannagendrābhyām pannagendrebhyaḥ
Ablativepannagendrāt pannagendrābhyām pannagendrebhyaḥ
Genitivepannagendrasya pannagendrayoḥ pannagendrāṇām
Locativepannagendre pannagendrayoḥ pannagendreṣu

Compound pannagendra -

Adverb -pannagendram -pannagendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria