Declension table of ?pannaganāśana

Deva

MasculineSingularDualPlural
Nominativepannaganāśanaḥ pannaganāśanau pannaganāśanāḥ
Vocativepannaganāśana pannaganāśanau pannaganāśanāḥ
Accusativepannaganāśanam pannaganāśanau pannaganāśanān
Instrumentalpannaganāśanena pannaganāśanābhyām pannaganāśanaiḥ pannaganāśanebhiḥ
Dativepannaganāśanāya pannaganāśanābhyām pannaganāśanebhyaḥ
Ablativepannaganāśanāt pannaganāśanābhyām pannaganāśanebhyaḥ
Genitivepannaganāśanasya pannaganāśanayoḥ pannaganāśanānām
Locativepannaganāśane pannaganāśanayoḥ pannaganāśaneṣu

Compound pannaganāśana -

Adverb -pannaganāśanam -pannaganāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria