Declension table of ?panita

Deva

NeuterSingularDualPlural
Nominativepanitam panite panitāni
Vocativepanita panite panitāni
Accusativepanitam panite panitāni
Instrumentalpanitena panitābhyām panitaiḥ
Dativepanitāya panitābhyām panitebhyaḥ
Ablativepanitāt panitābhyām panitebhyaḥ
Genitivepanitasya panitayoḥ panitānām
Locativepanite panitayoḥ paniteṣu

Compound panita -

Adverb -panitam -panitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria