Declension table of ?paniṣpada

Deva

NeuterSingularDualPlural
Nominativepaniṣpadam paniṣpade paniṣpadāni
Vocativepaniṣpada paniṣpade paniṣpadāni
Accusativepaniṣpadam paniṣpade paniṣpadāni
Instrumentalpaniṣpadena paniṣpadābhyām paniṣpadaiḥ
Dativepaniṣpadāya paniṣpadābhyām paniṣpadebhyaḥ
Ablativepaniṣpadāt paniṣpadābhyām paniṣpadebhyaḥ
Genitivepaniṣpadasya paniṣpadayoḥ paniṣpadānām
Locativepaniṣpade paniṣpadayoḥ paniṣpadeṣu

Compound paniṣpada -

Adverb -paniṣpadam -paniṣpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria