Declension table of ?paniṣṭha

Deva

NeuterSingularDualPlural
Nominativepaniṣṭham paniṣṭhe paniṣṭhāni
Vocativepaniṣṭha paniṣṭhe paniṣṭhāni
Accusativepaniṣṭham paniṣṭhe paniṣṭhāni
Instrumentalpaniṣṭhena paniṣṭhābhyām paniṣṭhaiḥ
Dativepaniṣṭhāya paniṣṭhābhyām paniṣṭhebhyaḥ
Ablativepaniṣṭhāt paniṣṭhābhyām paniṣṭhebhyaḥ
Genitivepaniṣṭhasya paniṣṭhayoḥ paniṣṭhānām
Locativepaniṣṭhe paniṣṭhayoḥ paniṣṭheṣu

Compound paniṣṭha -

Adverb -paniṣṭham -paniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria