Declension table of ?paniṣṭha

Deva

MasculineSingularDualPlural
Nominativepaniṣṭhaḥ paniṣṭhau paniṣṭhāḥ
Vocativepaniṣṭha paniṣṭhau paniṣṭhāḥ
Accusativepaniṣṭham paniṣṭhau paniṣṭhān
Instrumentalpaniṣṭhena paniṣṭhābhyām paniṣṭhaiḥ paniṣṭhebhiḥ
Dativepaniṣṭhāya paniṣṭhābhyām paniṣṭhebhyaḥ
Ablativepaniṣṭhāt paniṣṭhābhyām paniṣṭhebhyaḥ
Genitivepaniṣṭhasya paniṣṭhayoḥ paniṣṭhānām
Locativepaniṣṭhe paniṣṭhayoḥ paniṣṭheṣu

Compound paniṣṭha -

Adverb -paniṣṭham -paniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria