Declension table of ?pampāmāhātmya

Deva

NeuterSingularDualPlural
Nominativepampāmāhātmyam pampāmāhātmye pampāmāhātmyāni
Vocativepampāmāhātmya pampāmāhātmye pampāmāhātmyāni
Accusativepampāmāhātmyam pampāmāhātmye pampāmāhātmyāni
Instrumentalpampāmāhātmyena pampāmāhātmyābhyām pampāmāhātmyaiḥ
Dativepampāmāhātmyāya pampāmāhātmyābhyām pampāmāhātmyebhyaḥ
Ablativepampāmāhātmyāt pampāmāhātmyābhyām pampāmāhātmyebhyaḥ
Genitivepampāmāhātmyasya pampāmāhātmyayoḥ pampāmāhātmyānām
Locativepampāmāhātmye pampāmāhātmyayoḥ pampāmāhātmyeṣu

Compound pampāmāhātmya -

Adverb -pampāmāhātmyam -pampāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria