Declension table of ?palvalāvāsa

Deva

MasculineSingularDualPlural
Nominativepalvalāvāsaḥ palvalāvāsau palvalāvāsāḥ
Vocativepalvalāvāsa palvalāvāsau palvalāvāsāḥ
Accusativepalvalāvāsam palvalāvāsau palvalāvāsān
Instrumentalpalvalāvāsena palvalāvāsābhyām palvalāvāsaiḥ palvalāvāsebhiḥ
Dativepalvalāvāsāya palvalāvāsābhyām palvalāvāsebhyaḥ
Ablativepalvalāvāsāt palvalāvāsābhyām palvalāvāsebhyaḥ
Genitivepalvalāvāsasya palvalāvāsayoḥ palvalāvāsānām
Locativepalvalāvāse palvalāvāsayoḥ palvalāvāseṣu

Compound palvalāvāsa -

Adverb -palvalāvāsam -palvalāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria