Declension table of ?palpūlita

Deva

NeuterSingularDualPlural
Nominativepalpūlitam palpūlite palpūlitāni
Vocativepalpūlita palpūlite palpūlitāni
Accusativepalpūlitam palpūlite palpūlitāni
Instrumentalpalpūlitena palpūlitābhyām palpūlitaiḥ
Dativepalpūlitāya palpūlitābhyām palpūlitebhyaḥ
Ablativepalpūlitāt palpūlitābhyām palpūlitebhyaḥ
Genitivepalpūlitasya palpūlitayoḥ palpūlitānām
Locativepalpūlite palpūlitayoḥ palpūliteṣu

Compound palpūlita -

Adverb -palpūlitam -palpūlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria