Declension table of ?palpūlita

Deva

MasculineSingularDualPlural
Nominativepalpūlitaḥ palpūlitau palpūlitāḥ
Vocativepalpūlita palpūlitau palpūlitāḥ
Accusativepalpūlitam palpūlitau palpūlitān
Instrumentalpalpūlitena palpūlitābhyām palpūlitaiḥ palpūlitebhiḥ
Dativepalpūlitāya palpūlitābhyām palpūlitebhyaḥ
Ablativepalpūlitāt palpūlitābhyām palpūlitebhyaḥ
Genitivepalpūlitasya palpūlitayoḥ palpūlitānām
Locativepalpūlite palpūlitayoḥ palpūliteṣu

Compound palpūlita -

Adverb -palpūlitam -palpūlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria