Declension table of ?palpūlana

Deva

NeuterSingularDualPlural
Nominativepalpūlanam palpūlane palpūlanāni
Vocativepalpūlana palpūlane palpūlanāni
Accusativepalpūlanam palpūlane palpūlanāni
Instrumentalpalpūlanena palpūlanābhyām palpūlanaiḥ
Dativepalpūlanāya palpūlanābhyām palpūlanebhyaḥ
Ablativepalpūlanāt palpūlanābhyām palpūlanebhyaḥ
Genitivepalpūlanasya palpūlanayoḥ palpūlanānām
Locativepalpūlane palpūlanayoḥ palpūlaneṣu

Compound palpūlana -

Adverb -palpūlanam -palpūlanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria