Declension table of ?palodbhava

Deva

NeuterSingularDualPlural
Nominativepalodbhavam palodbhave palodbhavāni
Vocativepalodbhava palodbhave palodbhavāni
Accusativepalodbhavam palodbhave palodbhavāni
Instrumentalpalodbhavena palodbhavābhyām palodbhavaiḥ
Dativepalodbhavāya palodbhavābhyām palodbhavebhyaḥ
Ablativepalodbhavāt palodbhavābhyām palodbhavebhyaḥ
Genitivepalodbhavasya palodbhavayoḥ palodbhavānām
Locativepalodbhave palodbhavayoḥ palodbhaveṣu

Compound palodbhava -

Adverb -palodbhavam -palodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria