Declension table of ?pallīpatanaśānti

Deva

FeminineSingularDualPlural
Nominativepallīpatanaśāntiḥ pallīpatanaśāntī pallīpatanaśāntayaḥ
Vocativepallīpatanaśānte pallīpatanaśāntī pallīpatanaśāntayaḥ
Accusativepallīpatanaśāntim pallīpatanaśāntī pallīpatanaśāntīḥ
Instrumentalpallīpatanaśāntyā pallīpatanaśāntibhyām pallīpatanaśāntibhiḥ
Dativepallīpatanaśāntyai pallīpatanaśāntaye pallīpatanaśāntibhyām pallīpatanaśāntibhyaḥ
Ablativepallīpatanaśāntyāḥ pallīpatanaśānteḥ pallīpatanaśāntibhyām pallīpatanaśāntibhyaḥ
Genitivepallīpatanaśāntyāḥ pallīpatanaśānteḥ pallīpatanaśāntyoḥ pallīpatanaśāntīnām
Locativepallīpatanaśāntyām pallīpatanaśāntau pallīpatanaśāntyoḥ pallīpatanaśāntiṣu

Compound pallīpatanaśānti -

Adverb -pallīpatanaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria