Declension table of ?pallīpatanaphala

Deva

NeuterSingularDualPlural
Nominativepallīpatanaphalam pallīpatanaphale pallīpatanaphalāni
Vocativepallīpatanaphala pallīpatanaphale pallīpatanaphalāni
Accusativepallīpatanaphalam pallīpatanaphale pallīpatanaphalāni
Instrumentalpallīpatanaphalena pallīpatanaphalābhyām pallīpatanaphalaiḥ
Dativepallīpatanaphalāya pallīpatanaphalābhyām pallīpatanaphalebhyaḥ
Ablativepallīpatanaphalāt pallīpatanaphalābhyām pallīpatanaphalebhyaḥ
Genitivepallīpatanaphalasya pallīpatanaphalayoḥ pallīpatanaphalānām
Locativepallīpatanaphale pallīpatanaphalayoḥ pallīpatanaphaleṣu

Compound pallīpatanaphala -

Adverb -pallīpatanaphalam -pallīpatanaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria