Declension table of ?pallīpatana

Deva

NeuterSingularDualPlural
Nominativepallīpatanam pallīpatane pallīpatanāni
Vocativepallīpatana pallīpatane pallīpatanāni
Accusativepallīpatanam pallīpatane pallīpatanāni
Instrumentalpallīpatanena pallīpatanābhyām pallīpatanaiḥ
Dativepallīpatanāya pallīpatanābhyām pallīpatanebhyaḥ
Ablativepallīpatanāt pallīpatanābhyām pallīpatanebhyaḥ
Genitivepallīpatanasya pallīpatanayoḥ pallīpatanānām
Locativepallīpatane pallīpatanayoḥ pallīpataneṣu

Compound pallīpatana -

Adverb -pallīpatanam -pallīpatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria