Declension table of ?pallavarāgatāmra

Deva

MasculineSingularDualPlural
Nominativepallavarāgatāmraḥ pallavarāgatāmrau pallavarāgatāmrāḥ
Vocativepallavarāgatāmra pallavarāgatāmrau pallavarāgatāmrāḥ
Accusativepallavarāgatāmram pallavarāgatāmrau pallavarāgatāmrān
Instrumentalpallavarāgatāmreṇa pallavarāgatāmrābhyām pallavarāgatāmraiḥ pallavarāgatāmrebhiḥ
Dativepallavarāgatāmrāya pallavarāgatāmrābhyām pallavarāgatāmrebhyaḥ
Ablativepallavarāgatāmrāt pallavarāgatāmrābhyām pallavarāgatāmrebhyaḥ
Genitivepallavarāgatāmrasya pallavarāgatāmrayoḥ pallavarāgatāmrāṇām
Locativepallavarāgatāmre pallavarāgatāmrayoḥ pallavarāgatāmreṣu

Compound pallavarāgatāmra -

Adverb -pallavarāgatāmram -pallavarāgatāmrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria