Declension table of ?pallavapūra

Deva

MasculineSingularDualPlural
Nominativepallavapūraḥ pallavapūrau pallavapūrāḥ
Vocativepallavapūra pallavapūrau pallavapūrāḥ
Accusativepallavapūram pallavapūrau pallavapūrān
Instrumentalpallavapūreṇa pallavapūrābhyām pallavapūraiḥ pallavapūrebhiḥ
Dativepallavapūrāya pallavapūrābhyām pallavapūrebhyaḥ
Ablativepallavapūrāt pallavapūrābhyām pallavapūrebhyaḥ
Genitivepallavapūrasya pallavapūrayoḥ pallavapūrāṇām
Locativepallavapūre pallavapūrayoḥ pallavapūreṣu

Compound pallavapūra -

Adverb -pallavapūram -pallavapūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria