Declension table of ?pallavagrāhin

Deva

MasculineSingularDualPlural
Nominativepallavagrāhī pallavagrāhiṇau pallavagrāhiṇaḥ
Vocativepallavagrāhin pallavagrāhiṇau pallavagrāhiṇaḥ
Accusativepallavagrāhiṇam pallavagrāhiṇau pallavagrāhiṇaḥ
Instrumentalpallavagrāhiṇā pallavagrāhibhyām pallavagrāhibhiḥ
Dativepallavagrāhiṇe pallavagrāhibhyām pallavagrāhibhyaḥ
Ablativepallavagrāhiṇaḥ pallavagrāhibhyām pallavagrāhibhyaḥ
Genitivepallavagrāhiṇaḥ pallavagrāhiṇoḥ pallavagrāhiṇām
Locativepallavagrāhiṇi pallavagrāhiṇoḥ pallavagrāhiṣu

Compound pallavagrāhi -

Adverb -pallavagrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria