Declension table of ?pallavadhāriṇī

Deva

FeminineSingularDualPlural
Nominativepallavadhāriṇī pallavadhāriṇyau pallavadhāriṇyaḥ
Vocativepallavadhāriṇi pallavadhāriṇyau pallavadhāriṇyaḥ
Accusativepallavadhāriṇīm pallavadhāriṇyau pallavadhāriṇīḥ
Instrumentalpallavadhāriṇyā pallavadhāriṇībhyām pallavadhāriṇībhiḥ
Dativepallavadhāriṇyai pallavadhāriṇībhyām pallavadhāriṇībhyaḥ
Ablativepallavadhāriṇyāḥ pallavadhāriṇībhyām pallavadhāriṇībhyaḥ
Genitivepallavadhāriṇyāḥ pallavadhāriṇyoḥ pallavadhāriṇīnām
Locativepallavadhāriṇyām pallavadhāriṇyoḥ pallavadhāriṇīṣu

Compound pallavadhāriṇi - pallavadhāriṇī -

Adverb -pallavadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria