Declension table of ?pallavāpīḍitā

Deva

FeminineSingularDualPlural
Nominativepallavāpīḍitā pallavāpīḍite pallavāpīḍitāḥ
Vocativepallavāpīḍite pallavāpīḍite pallavāpīḍitāḥ
Accusativepallavāpīḍitām pallavāpīḍite pallavāpīḍitāḥ
Instrumentalpallavāpīḍitayā pallavāpīḍitābhyām pallavāpīḍitābhiḥ
Dativepallavāpīḍitāyai pallavāpīḍitābhyām pallavāpīḍitābhyaḥ
Ablativepallavāpīḍitāyāḥ pallavāpīḍitābhyām pallavāpīḍitābhyaḥ
Genitivepallavāpīḍitāyāḥ pallavāpīḍitayoḥ pallavāpīḍitānām
Locativepallavāpīḍitāyām pallavāpīḍitayoḥ pallavāpīḍitāsu

Adverb -pallavāpīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria