Declension table of ?pallavāpīḍita

Deva

MasculineSingularDualPlural
Nominativepallavāpīḍitaḥ pallavāpīḍitau pallavāpīḍitāḥ
Vocativepallavāpīḍita pallavāpīḍitau pallavāpīḍitāḥ
Accusativepallavāpīḍitam pallavāpīḍitau pallavāpīḍitān
Instrumentalpallavāpīḍitena pallavāpīḍitābhyām pallavāpīḍitaiḥ pallavāpīḍitebhiḥ
Dativepallavāpīḍitāya pallavāpīḍitābhyām pallavāpīḍitebhyaḥ
Ablativepallavāpīḍitāt pallavāpīḍitābhyām pallavāpīḍitebhyaḥ
Genitivepallavāpīḍitasya pallavāpīḍitayoḥ pallavāpīḍitānām
Locativepallavāpīḍite pallavāpīḍitayoḥ pallavāpīḍiteṣu

Compound pallavāpīḍita -

Adverb -pallavāpīḍitam -pallavāpīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria