Declension table of ?pallavāda

Deva

MasculineSingularDualPlural
Nominativepallavādaḥ pallavādau pallavādāḥ
Vocativepallavāda pallavādau pallavādāḥ
Accusativepallavādam pallavādau pallavādān
Instrumentalpallavādena pallavādābhyām pallavādaiḥ pallavādebhiḥ
Dativepallavādāya pallavādābhyām pallavādebhyaḥ
Ablativepallavādāt pallavādābhyām pallavādebhyaḥ
Genitivepallavādasya pallavādayoḥ pallavādānām
Locativepallavāde pallavādayoḥ pallavādeṣu

Compound pallavāda -

Adverb -pallavādam -pallavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria