Declension table of ?palitinī

Deva

FeminineSingularDualPlural
Nominativepalitinī palitinyau palitinyaḥ
Vocativepalitini palitinyau palitinyaḥ
Accusativepalitinīm palitinyau palitinīḥ
Instrumentalpalitinyā palitinībhyām palitinībhiḥ
Dativepalitinyai palitinībhyām palitinībhyaḥ
Ablativepalitinyāḥ palitinībhyām palitinībhyaḥ
Genitivepalitinyāḥ palitinyoḥ palitinīnām
Locativepalitinyām palitinyoḥ palitinīṣu

Compound palitini - palitinī -

Adverb -palitini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria