Declension table of ?palitambhāvuka

Deva

NeuterSingularDualPlural
Nominativepalitambhāvukam palitambhāvuke palitambhāvukāni
Vocativepalitambhāvuka palitambhāvuke palitambhāvukāni
Accusativepalitambhāvukam palitambhāvuke palitambhāvukāni
Instrumentalpalitambhāvukena palitambhāvukābhyām palitambhāvukaiḥ
Dativepalitambhāvukāya palitambhāvukābhyām palitambhāvukebhyaḥ
Ablativepalitambhāvukāt palitambhāvukābhyām palitambhāvukebhyaḥ
Genitivepalitambhāvukasya palitambhāvukayoḥ palitambhāvukānām
Locativepalitambhāvuke palitambhāvukayoḥ palitambhāvukeṣu

Compound palitambhāvuka -

Adverb -palitambhāvukam -palitambhāvukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria