Declension table of ?palitadarśana

Deva

NeuterSingularDualPlural
Nominativepalitadarśanam palitadarśane palitadarśanāni
Vocativepalitadarśana palitadarśane palitadarśanāni
Accusativepalitadarśanam palitadarśane palitadarśanāni
Instrumentalpalitadarśanena palitadarśanābhyām palitadarśanaiḥ
Dativepalitadarśanāya palitadarśanābhyām palitadarśanebhyaḥ
Ablativepalitadarśanāt palitadarśanābhyām palitadarśanebhyaḥ
Genitivepalitadarśanasya palitadarśanayoḥ palitadarśanānām
Locativepalitadarśane palitadarśanayoḥ palitadarśaneṣu

Compound palitadarśana -

Adverb -palitadarśanam -palitadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria