Declension table of ?palitacchadmanā

Deva

FeminineSingularDualPlural
Nominativepalitacchadmanā palitacchadmane palitacchadmanāḥ
Vocativepalitacchadmane palitacchadmane palitacchadmanāḥ
Accusativepalitacchadmanām palitacchadmane palitacchadmanāḥ
Instrumentalpalitacchadmanayā palitacchadmanābhyām palitacchadmanābhiḥ
Dativepalitacchadmanāyai palitacchadmanābhyām palitacchadmanābhyaḥ
Ablativepalitacchadmanāyāḥ palitacchadmanābhyām palitacchadmanābhyaḥ
Genitivepalitacchadmanāyāḥ palitacchadmanayoḥ palitacchadmanānām
Locativepalitacchadmanāyām palitacchadmanayoḥ palitacchadmanāsu

Adverb -palitacchadmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria