Declension table of ?palitacchadman

Deva

MasculineSingularDualPlural
Nominativepalitacchadmā palitacchadmānau palitacchadmānaḥ
Vocativepalitacchadman palitacchadmānau palitacchadmānaḥ
Accusativepalitacchadmānam palitacchadmānau palitacchadmanaḥ
Instrumentalpalitacchadmanā palitacchadmabhyām palitacchadmabhiḥ
Dativepalitacchadmane palitacchadmabhyām palitacchadmabhyaḥ
Ablativepalitacchadmanaḥ palitacchadmabhyām palitacchadmabhyaḥ
Genitivepalitacchadmanaḥ palitacchadmanoḥ palitacchadmanām
Locativepalitacchadmani palitacchadmanoḥ palitacchadmasu

Compound palitacchadma -

Adverb -palitacchadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria