Declension table of ?palitaṅkaraṇa

Deva

NeuterSingularDualPlural
Nominativepalitaṅkaraṇam palitaṅkaraṇe palitaṅkaraṇāni
Vocativepalitaṅkaraṇa palitaṅkaraṇe palitaṅkaraṇāni
Accusativepalitaṅkaraṇam palitaṅkaraṇe palitaṅkaraṇāni
Instrumentalpalitaṅkaraṇena palitaṅkaraṇābhyām palitaṅkaraṇaiḥ
Dativepalitaṅkaraṇāya palitaṅkaraṇābhyām palitaṅkaraṇebhyaḥ
Ablativepalitaṅkaraṇāt palitaṅkaraṇābhyām palitaṅkaraṇebhyaḥ
Genitivepalitaṅkaraṇasya palitaṅkaraṇayoḥ palitaṅkaraṇānām
Locativepalitaṅkaraṇe palitaṅkaraṇayoḥ palitaṅkaraṇeṣu

Compound palitaṅkaraṇa -

Adverb -palitaṅkaraṇam -palitaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria