Declension table of ?palitaṅkaraṇa

Deva

MasculineSingularDualPlural
Nominativepalitaṅkaraṇaḥ palitaṅkaraṇau palitaṅkaraṇāḥ
Vocativepalitaṅkaraṇa palitaṅkaraṇau palitaṅkaraṇāḥ
Accusativepalitaṅkaraṇam palitaṅkaraṇau palitaṅkaraṇān
Instrumentalpalitaṅkaraṇena palitaṅkaraṇābhyām palitaṅkaraṇaiḥ palitaṅkaraṇebhiḥ
Dativepalitaṅkaraṇāya palitaṅkaraṇābhyām palitaṅkaraṇebhyaḥ
Ablativepalitaṅkaraṇāt palitaṅkaraṇābhyām palitaṅkaraṇebhyaḥ
Genitivepalitaṅkaraṇasya palitaṅkaraṇayoḥ palitaṅkaraṇānām
Locativepalitaṅkaraṇe palitaṅkaraṇayoḥ palitaṅkaraṇeṣu

Compound palitaṅkaraṇa -

Adverb -palitaṅkaraṇam -palitaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria