Declension table of ?palika

Deva

NeuterSingularDualPlural
Nominativepalikam palike palikāni
Vocativepalika palike palikāni
Accusativepalikam palike palikāni
Instrumentalpalikena palikābhyām palikaiḥ
Dativepalikāya palikābhyām palikebhyaḥ
Ablativepalikāt palikābhyām palikebhyaḥ
Genitivepalikasya palikayoḥ palikānām
Locativepalike palikayoḥ palikeṣu

Compound palika -

Adverb -palikam -palikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria