Declension table of ?palika

Deva

MasculineSingularDualPlural
Nominativepalikaḥ palikau palikāḥ
Vocativepalika palikau palikāḥ
Accusativepalikam palikau palikān
Instrumentalpalikena palikābhyām palikaiḥ palikebhiḥ
Dativepalikāya palikābhyām palikebhyaḥ
Ablativepalikāt palikābhyām palikebhyaḥ
Genitivepalikasya palikayoḥ palikānām
Locativepalike palikayoḥ palikeṣu

Compound palika -

Adverb -palikam -palikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria