Declension table of ?paliṅgu

Deva

MasculineSingularDualPlural
Nominativepaliṅguḥ paliṅgū paliṅgavaḥ
Vocativepaliṅgo paliṅgū paliṅgavaḥ
Accusativepaliṅgum paliṅgū paliṅgūn
Instrumentalpaliṅgunā paliṅgubhyām paliṅgubhiḥ
Dativepaliṅgave paliṅgubhyām paliṅgubhyaḥ
Ablativepaliṅgoḥ paliṅgubhyām paliṅgubhyaḥ
Genitivepaliṅgoḥ paliṅgvoḥ paliṅgūnām
Locativepaliṅgau paliṅgvoḥ paliṅguṣu

Compound paliṅgu -

Adverb -paliṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria