Declension table of ?palapīyūṣalatā

Deva

FeminineSingularDualPlural
Nominativepalapīyūṣalatā palapīyūṣalate palapīyūṣalatāḥ
Vocativepalapīyūṣalate palapīyūṣalate palapīyūṣalatāḥ
Accusativepalapīyūṣalatām palapīyūṣalate palapīyūṣalatāḥ
Instrumentalpalapīyūṣalatayā palapīyūṣalatābhyām palapīyūṣalatābhiḥ
Dativepalapīyūṣalatāyai palapīyūṣalatābhyām palapīyūṣalatābhyaḥ
Ablativepalapīyūṣalatāyāḥ palapīyūṣalatābhyām palapīyūṣalatābhyaḥ
Genitivepalapīyūṣalatāyāḥ palapīyūṣalatayoḥ palapīyūṣalatānām
Locativepalapīyūṣalatāyām palapīyūṣalatayoḥ palapīyūṣalatāsu

Adverb -palapīyūṣalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria