Declension table of ?palakṣa

Deva

NeuterSingularDualPlural
Nominativepalakṣam palakṣe palakṣāṇi
Vocativepalakṣa palakṣe palakṣāṇi
Accusativepalakṣam palakṣe palakṣāṇi
Instrumentalpalakṣeṇa palakṣābhyām palakṣaiḥ
Dativepalakṣāya palakṣābhyām palakṣebhyaḥ
Ablativepalakṣāt palakṣābhyām palakṣebhyaḥ
Genitivepalakṣasya palakṣayoḥ palakṣāṇām
Locativepalakṣe palakṣayoḥ palakṣeṣu

Compound palakṣa -

Adverb -palakṣam -palakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria