Declension table of ?palaṅkaṭa

Deva

MasculineSingularDualPlural
Nominativepalaṅkaṭaḥ palaṅkaṭau palaṅkaṭāḥ
Vocativepalaṅkaṭa palaṅkaṭau palaṅkaṭāḥ
Accusativepalaṅkaṭam palaṅkaṭau palaṅkaṭān
Instrumentalpalaṅkaṭena palaṅkaṭābhyām palaṅkaṭaiḥ palaṅkaṭebhiḥ
Dativepalaṅkaṭāya palaṅkaṭābhyām palaṅkaṭebhyaḥ
Ablativepalaṅkaṭāt palaṅkaṭābhyām palaṅkaṭebhyaḥ
Genitivepalaṅkaṭasya palaṅkaṭayoḥ palaṅkaṭānām
Locativepalaṅkaṭe palaṅkaṭayoḥ palaṅkaṭeṣu

Compound palaṅkaṭa -

Adverb -palaṅkaṭam -palaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria